A 422-2 Rājamārtaṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 422/2
Title: Rājamārtaṇḍa
Dimensions: 33 x 8.6 cm x 143 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1210
Remarks:


Reel No. A 422-2 Inventory No. 44076

Title Rājamārttaṇḍa

Author Bhojadeṣasabhā?

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 8.6 cm

Folios 143

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe Vaṃśamaṇi

King Jagajjyotirmalla

Place of Deposit NAK

Accession No. 1/1210

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai ||

ādityaḥ savitā suryyo, bhāskarorkko divākaraḥ |

tigmāṃśus tapano bhānuḥ sahasrāṃśuḥ prabhākaraḥ ||

śītāṃśuś candramāḥ so(2)mo mṛgāṃkas tu niśākaraḥ |

śītarasmir nniśānāthaḥ śaśāṇkaḥ śaśalāñchanaḥ ||

aṃgārakaḥ kujo bhaumo, lohitāṅgaś ca bhūmijaḥ |

āraḥ kṣitisu(3)to vakraḥ krūrākṣaś ca nigadyate ||

budhaś candrasuto jñeyo, vibudho bodhanas tathā |

kumāro rājaputraś ca, tārāputras tathaiva ca || (fol. 1v1–3)

End

uktānyetāni nāmāni brahmaṇaiva mahātmanā ||

etaiḥ stutirdbhir (!) mmanuṣyāś ca(1)ṇḍikāṃñca sureśvarīm |

idayaṃḥ (!) kalyam utthāya paṭhen nāmāṣṭakaṃ naraḥ |

smaraṇā (!) devi devyāyā (!) mucyate nātra saṃśayaḥ || (fol. 142r7–142v1)

Colophon

iti caṇḍikānāmāṣṭakastavoyam iti ||

iti rājamārttaṇḍa (!) śrībhojadevasabhāviracitajyotiḥśāstraṃ bālatantrādividhānahitaṃ samāptaṃ || || (fol. 142v2)

da(6)yāvidyādāna sphurad urubhujosmānalabhṛtā,

jagajjyotirmallakṣitiparivṛḍhenātikṛtinā |

samantād ālekhyaprakaṭaguṇinā vaṃśama(7)ṇinā

pramode dhīrāṇām acalamanasā śodhitam api || (fol. 142v5–7)

Microfilm Details

Reel No. A 422/2

Date of Filming 09-08-1972

Exposures 146

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by JU/MS

Date 30-08-2006

Bibliography