A 422-2 Rājamārtaṇḍa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 422/2
Title: Rājamārtaṇḍa
Dimensions: 33 x 8.6 cm x 143 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1210
Remarks:
Reel No. A 422-2 Inventory No. 44076
Title Rājamārttaṇḍa
Author Bhojadeṣasabhā?
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.0 x 8.6 cm
Folios 143
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Scribe Vaṃśamaṇi
King Jagajjyotirmalla
Place of Deposit NAK
Accession No. 1/1210
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ sarasvatyai ||
ādityaḥ savitā suryyo, bhāskarorkko divākaraḥ |
tigmāṃśus tapano bhānuḥ sahasrāṃśuḥ prabhākaraḥ ||
śītāṃśuś candramāḥ so(2)mo mṛgāṃkas tu niśākaraḥ |
śītarasmir nniśānāthaḥ śaśāṇkaḥ śaśalāñchanaḥ ||
aṃgārakaḥ kujo bhaumo, lohitāṅgaś ca bhūmijaḥ |
āraḥ kṣitisu(3)to vakraḥ krūrākṣaś ca nigadyate ||
budhaś candrasuto jñeyo, vibudho bodhanas tathā |
kumāro rājaputraś ca, tārāputras tathaiva ca || (fol. 1v1–3)
End
uktānyetāni nāmāni brahmaṇaiva mahātmanā ||
etaiḥ stutirdbhir (!) mmanuṣyāś ca(1)ṇḍikāṃñca sureśvarīm |
idayaṃḥ (!) kalyam utthāya paṭhen nāmāṣṭakaṃ naraḥ |
smaraṇā (!) devi devyāyā (!) mucyate nātra saṃśayaḥ || (fol. 142r7–142v1)
Colophon
iti caṇḍikānāmāṣṭakastavoyam iti ||
iti rājamārttaṇḍa (!) śrībhojadevasabhāviracitajyotiḥśāstraṃ bālatantrādividhānahitaṃ samāptaṃ || || (fol. 142v2)
da(6)yāvidyādāna sphurad urubhujosmānalabhṛtā,
jagajjyotirmallakṣitiparivṛḍhenātikṛtinā |
samantād ālekhyaprakaṭaguṇinā vaṃśama(7)ṇinā
pramode dhīrāṇām acalamanasā śodhitam api || (fol. 142v5–7)
Microfilm Details
Reel No. A 422/2
Date of Filming 09-08-1972
Exposures 146
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3
Catalogued by JU/MS
Date 30-08-2006
Bibliography